Declension table of ?garvyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarvyamāṇā garvyamāṇe garvyamāṇāḥ
Vocativegarvyamāṇe garvyamāṇe garvyamāṇāḥ
Accusativegarvyamāṇām garvyamāṇe garvyamāṇāḥ
Instrumentalgarvyamāṇayā garvyamāṇābhyām garvyamāṇābhiḥ
Dativegarvyamāṇāyai garvyamāṇābhyām garvyamāṇābhyaḥ
Ablativegarvyamāṇāyāḥ garvyamāṇābhyām garvyamāṇābhyaḥ
Genitivegarvyamāṇāyāḥ garvyamāṇayoḥ garvyamāṇānām
Locativegarvyamāṇāyām garvyamāṇayoḥ garvyamāṇāsu

Adverb -garvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria