Declension table of ?garvāyiṣyat

Deva

NeuterSingularDualPlural
Nominativegarvāyiṣyat garvāyiṣyantī garvāyiṣyatī garvāyiṣyanti
Vocativegarvāyiṣyat garvāyiṣyantī garvāyiṣyatī garvāyiṣyanti
Accusativegarvāyiṣyat garvāyiṣyantī garvāyiṣyatī garvāyiṣyanti
Instrumentalgarvāyiṣyatā garvāyiṣyadbhyām garvāyiṣyadbhiḥ
Dativegarvāyiṣyate garvāyiṣyadbhyām garvāyiṣyadbhyaḥ
Ablativegarvāyiṣyataḥ garvāyiṣyadbhyām garvāyiṣyadbhyaḥ
Genitivegarvāyiṣyataḥ garvāyiṣyatoḥ garvāyiṣyatām
Locativegarvāyiṣyati garvāyiṣyatoḥ garvāyiṣyatsu

Adverb -garvāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria