Declension table of ?garvitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | garvitavatī | garvitavatyau | garvitavatyaḥ |
Vocative | garvitavati | garvitavatyau | garvitavatyaḥ |
Accusative | garvitavatīm | garvitavatyau | garvitavatīḥ |
Instrumental | garvitavatyā | garvitavatībhyām | garvitavatībhiḥ |
Dative | garvitavatyai | garvitavatībhyām | garvitavatībhyaḥ |
Ablative | garvitavatyāḥ | garvitavatībhyām | garvitavatībhyaḥ |
Genitive | garvitavatyāḥ | garvitavatyoḥ | garvitavatīnām |
Locative | garvitavatyām | garvitavatyoḥ | garvitavatīṣu |