Declension table of ?garvayitavya

Deva

MasculineSingularDualPlural
Nominativegarvayitavyaḥ garvayitavyau garvayitavyāḥ
Vocativegarvayitavya garvayitavyau garvayitavyāḥ
Accusativegarvayitavyam garvayitavyau garvayitavyān
Instrumentalgarvayitavyena garvayitavyābhyām garvayitavyaiḥ garvayitavyebhiḥ
Dativegarvayitavyāya garvayitavyābhyām garvayitavyebhyaḥ
Ablativegarvayitavyāt garvayitavyābhyām garvayitavyebhyaḥ
Genitivegarvayitavyasya garvayitavyayoḥ garvayitavyānām
Locativegarvayitavye garvayitavyayoḥ garvayitavyeṣu

Compound garvayitavya -

Adverb -garvayitavyam -garvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria