Declension table of ?garvāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarvāyiṣyamāṇam garvāyiṣyamāṇe garvāyiṣyamāṇāni
Vocativegarvāyiṣyamāṇa garvāyiṣyamāṇe garvāyiṣyamāṇāni
Accusativegarvāyiṣyamāṇam garvāyiṣyamāṇe garvāyiṣyamāṇāni
Instrumentalgarvāyiṣyamāṇena garvāyiṣyamāṇābhyām garvāyiṣyamāṇaiḥ
Dativegarvāyiṣyamāṇāya garvāyiṣyamāṇābhyām garvāyiṣyamāṇebhyaḥ
Ablativegarvāyiṣyamāṇāt garvāyiṣyamāṇābhyām garvāyiṣyamāṇebhyaḥ
Genitivegarvāyiṣyamāṇasya garvāyiṣyamāṇayoḥ garvāyiṣyamāṇānām
Locativegarvāyiṣyamāṇe garvāyiṣyamāṇayoḥ garvāyiṣyamāṇeṣu

Compound garvāyiṣyamāṇa -

Adverb -garvāyiṣyamāṇam -garvāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria