Declension table of ?garvaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | garvaṇīyā | garvaṇīye | garvaṇīyāḥ |
Vocative | garvaṇīye | garvaṇīye | garvaṇīyāḥ |
Accusative | garvaṇīyām | garvaṇīye | garvaṇīyāḥ |
Instrumental | garvaṇīyayā | garvaṇīyābhyām | garvaṇīyābhiḥ |
Dative | garvaṇīyāyai | garvaṇīyābhyām | garvaṇīyābhyaḥ |
Ablative | garvaṇīyāyāḥ | garvaṇīyābhyām | garvaṇīyābhyaḥ |
Genitive | garvaṇīyāyāḥ | garvaṇīyayoḥ | garvaṇīyānām |
Locative | garvaṇīyāyām | garvaṇīyayoḥ | garvaṇīyāsu |