तिङन्तावली गर्व

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगर्वयति गर्वयतः गर्वयन्ति
मध्यमगर्वयसि गर्वयथः गर्वयथ
उत्तमगर्वयामि गर्वयावः गर्वयामः


आत्मनेपदेएकद्विबहु
प्रथमगर्वायते गर्वायेते गर्वायन्ते
मध्यमगर्वायसे गर्वायेथे गर्वायध्वे
उत्तमगर्वाये गर्वायावहे गर्वायामहे


कर्मणिएकद्विबहु
प्रथमगर्व्यते गर्व्येते गर्व्यन्ते
मध्यमगर्व्यसे गर्व्येथे गर्व्यध्वे
उत्तमगर्व्ये गर्व्यावहे गर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगर्वयत् अगर्वयताम् अगर्वयन्
मध्यमअगर्वयः अगर्वयतम् अगर्वयत
उत्तमअगर्वयम् अगर्वयाव अगर्वयाम


आत्मनेपदेएकद्विबहु
प्रथमअगर्वायत अगर्वायेताम् अगर्वायन्त
मध्यमअगर्वायथाः अगर्वायेथाम् अगर्वायध्वम्
उत्तमअगर्वाये अगर्वायावहि अगर्वायामहि


कर्मणिएकद्विबहु
प्रथमअगर्व्यत अगर्व्येताम् अगर्व्यन्त
मध्यमअगर्व्यथाः अगर्व्येथाम् अगर्व्यध्वम्
उत्तमअगर्व्ये अगर्व्यावहि अगर्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगर्वयेत् गर्वयेताम् गर्वयेयुः
मध्यमगर्वयेः गर्वयेतम् गर्वयेत
उत्तमगर्वयेयम् गर्वयेव गर्वयेम


आत्मनेपदेएकद्विबहु
प्रथमगर्वायेत गर्वायेयाताम् गर्वायेरन्
मध्यमगर्वायेथाः गर्वायेयाथाम् गर्वायेध्वम्
उत्तमगर्वायेय गर्वायेवहि गर्वायेमहि


कर्मणिएकद्विबहु
प्रथमगर्व्येत गर्व्येयाताम् गर्व्येरन्
मध्यमगर्व्येथाः गर्व्येयाथाम् गर्व्येध्वम्
उत्तमगर्व्येय गर्व्येवहि गर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगर्वयतु गर्वयताम् गर्वयन्तु
मध्यमगर्वय गर्वयतम् गर्वयत
उत्तमगर्वयाणि गर्वयाव गर्वयाम


आत्मनेपदेएकद्विबहु
प्रथमगर्वायताम् गर्वायेताम् गर्वायन्ताम्
मध्यमगर्वायस्व गर्वायेथाम् गर्वायध्वम्
उत्तमगर्वायै गर्वायावहै गर्वायामहै


कर्मणिएकद्विबहु
प्रथमगर्व्यताम् गर्व्येताम् गर्व्यन्ताम्
मध्यमगर्व्यस्व गर्व्येथाम् गर्व्यध्वम्
उत्तमगर्व्यै गर्व्यावहै गर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगर्वायिष्यति गर्वयिष्यति गर्वायिष्यतः गर्वयिष्यतः गर्वायिष्यन्ति गर्वयिष्यन्ति
मध्यमगर्वायिष्यसि गर्वयिष्यसि गर्वायिष्यथः गर्वयिष्यथः गर्वायिष्यथ गर्वयिष्यथ
उत्तमगर्वायिष्यामि गर्वयिष्यामि गर्वायिष्यावः गर्वयिष्यावः गर्वायिष्यामः गर्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगर्वायिष्यते गर्वयिष्यते गर्वायिष्येते गर्वयिष्येते गर्वायिष्यन्ते गर्वयिष्यन्ते
मध्यमगर्वायिष्यसे गर्वयिष्यसे गर्वायिष्येथे गर्वयिष्येथे गर्वायिष्यध्वे गर्वयिष्यध्वे
उत्तमगर्वायिष्ये गर्वयिष्ये गर्वायिष्यावहे गर्वयिष्यावहे गर्वायिष्यामहे गर्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगर्वायिता गर्वयिता गर्वायितारौ गर्वयितारौ गर्वायितारः गर्वयितारः
मध्यमगर्वायितासि गर्वयितासि गर्वायितास्थः गर्वयितास्थः गर्वायितास्थ गर्वयितास्थ
उत्तमगर्वायितास्मि गर्वयितास्मि गर्वायितास्वः गर्वयितास्वः गर्वायितास्मः गर्वयितास्मः

कृदन्त

क्त
गर्वित m. n. गर्विता f.

क्तवतु
गर्वितवत् m. n. गर्वितवती f.

शतृ
गर्वयत् m. n. गर्वयन्ती f.

शानच्
गर्वायमाण m. n. गर्वायमाणा f.

शानच् कर्मणि
गर्व्यमाण m. n. गर्व्यमाणा f.

लुडादेश पर
गर्वयिष्यत् m. n. गर्वयिष्यन्ती f.

लुडादेश पर
गर्वायिष्यत् m. n. गर्वायिष्यन्ती f.

लुडादेश आत्म
गर्वायिष्यमाण m. n. गर्वायिष्यमाणा f.

लुडादेश आत्म
गर्वयिष्यमाण m. n. गर्वयिष्यमाणा f.

तव्य
गर्वयितव्य m. n. गर्वयितव्या f.

यत्
गर्व्य m. n. गर्व्या f.

अनीयर्
गर्वणीय m. n. गर्वणीया f.

तव्य
गर्वायितव्य m. n. गर्वायितव्या f.

अव्यय

तुमुन्
गर्वायितुम्

तुमुन्
गर्वयितुम्

क्त्वा
गर्वायित्वा

क्त्वा
गर्वयित्वा

लिट्
गर्वायाम्

लिट्
गर्वयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria