Declension table of ?garvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegarvayiṣyantī garvayiṣyantyau garvayiṣyantyaḥ
Vocativegarvayiṣyanti garvayiṣyantyau garvayiṣyantyaḥ
Accusativegarvayiṣyantīm garvayiṣyantyau garvayiṣyantīḥ
Instrumentalgarvayiṣyantyā garvayiṣyantībhyām garvayiṣyantībhiḥ
Dativegarvayiṣyantyai garvayiṣyantībhyām garvayiṣyantībhyaḥ
Ablativegarvayiṣyantyāḥ garvayiṣyantībhyām garvayiṣyantībhyaḥ
Genitivegarvayiṣyantyāḥ garvayiṣyantyoḥ garvayiṣyantīnām
Locativegarvayiṣyantyām garvayiṣyantyoḥ garvayiṣyantīṣu

Compound garvayiṣyanti - garvayiṣyantī -

Adverb -garvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria