Declension table of ?garvaṇīya

Deva

MasculineSingularDualPlural
Nominativegarvaṇīyaḥ garvaṇīyau garvaṇīyāḥ
Vocativegarvaṇīya garvaṇīyau garvaṇīyāḥ
Accusativegarvaṇīyam garvaṇīyau garvaṇīyān
Instrumentalgarvaṇīyena garvaṇīyābhyām garvaṇīyaiḥ garvaṇīyebhiḥ
Dativegarvaṇīyāya garvaṇīyābhyām garvaṇīyebhyaḥ
Ablativegarvaṇīyāt garvaṇīyābhyām garvaṇīyebhyaḥ
Genitivegarvaṇīyasya garvaṇīyayoḥ garvaṇīyānām
Locativegarvaṇīye garvaṇīyayoḥ garvaṇīyeṣu

Compound garvaṇīya -

Adverb -garvaṇīyam -garvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria