Declension table of ?garvāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarvāyiṣyamāṇā garvāyiṣyamāṇe garvāyiṣyamāṇāḥ
Vocativegarvāyiṣyamāṇe garvāyiṣyamāṇe garvāyiṣyamāṇāḥ
Accusativegarvāyiṣyamāṇām garvāyiṣyamāṇe garvāyiṣyamāṇāḥ
Instrumentalgarvāyiṣyamāṇayā garvāyiṣyamāṇābhyām garvāyiṣyamāṇābhiḥ
Dativegarvāyiṣyamāṇāyai garvāyiṣyamāṇābhyām garvāyiṣyamāṇābhyaḥ
Ablativegarvāyiṣyamāṇāyāḥ garvāyiṣyamāṇābhyām garvāyiṣyamāṇābhyaḥ
Genitivegarvāyiṣyamāṇāyāḥ garvāyiṣyamāṇayoḥ garvāyiṣyamāṇānām
Locativegarvāyiṣyamāṇāyām garvāyiṣyamāṇayoḥ garvāyiṣyamāṇāsu

Adverb -garvāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria