Declension table of ?garvayitavyā

Deva

FeminineSingularDualPlural
Nominativegarvayitavyā garvayitavye garvayitavyāḥ
Vocativegarvayitavye garvayitavye garvayitavyāḥ
Accusativegarvayitavyām garvayitavye garvayitavyāḥ
Instrumentalgarvayitavyayā garvayitavyābhyām garvayitavyābhiḥ
Dativegarvayitavyāyai garvayitavyābhyām garvayitavyābhyaḥ
Ablativegarvayitavyāyāḥ garvayitavyābhyām garvayitavyābhyaḥ
Genitivegarvayitavyāyāḥ garvayitavyayoḥ garvayitavyānām
Locativegarvayitavyāyām garvayitavyayoḥ garvayitavyāsu

Adverb -garvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria