Declension table of ?garvyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarvyamāṇam garvyamāṇe garvyamāṇāni
Vocativegarvyamāṇa garvyamāṇe garvyamāṇāni
Accusativegarvyamāṇam garvyamāṇe garvyamāṇāni
Instrumentalgarvyamāṇena garvyamāṇābhyām garvyamāṇaiḥ
Dativegarvyamāṇāya garvyamāṇābhyām garvyamāṇebhyaḥ
Ablativegarvyamāṇāt garvyamāṇābhyām garvyamāṇebhyaḥ
Genitivegarvyamāṇasya garvyamāṇayoḥ garvyamāṇānām
Locativegarvyamāṇe garvyamāṇayoḥ garvyamāṇeṣu

Compound garvyamāṇa -

Adverb -garvyamāṇam -garvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria