Conjugation tables of dhū_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhunomi dhunvaḥ dhunuvaḥ dhunmaḥ dhunumaḥ
Seconddhunoṣi dhunuthaḥ dhunutha
Thirddhunoti dhunutaḥ dhunvanti


MiddleSingularDualPlural
Firstdhunve dhunvahe dhunuvahe dhunmahe dhunumahe
Seconddhunuṣe dhunvāthe dhunudhve
Thirddhunute dhunvāte dhunvate


PassiveSingularDualPlural
Firstdhūye dhūyāvahe dhūyāmahe
Seconddhūyase dhūyethe dhūyadhve
Thirddhūyate dhūyete dhūyante


Imperfect

ActiveSingularDualPlural
Firstadhunavam adhunva adhunuva adhunma adhunuma
Secondadhunoḥ adhunutam adhunuta
Thirdadhunot adhunutām adhunvan


MiddleSingularDualPlural
Firstadhunvi adhunvahi adhunuvahi adhunmahi adhunumahi
Secondadhunuthāḥ adhunvāthām adhunudhvam
Thirdadhunuta adhunvātām adhunvata


PassiveSingularDualPlural
Firstadhūye adhūyāvahi adhūyāmahi
Secondadhūyathāḥ adhūyethām adhūyadhvam
Thirdadhūyata adhūyetām adhūyanta


Optative

ActiveSingularDualPlural
Firstdhunuyām dhunuyāva dhunuyāma
Seconddhunuyāḥ dhunuyātam dhunuyāta
Thirddhunuyāt dhunuyātām dhunuyuḥ


MiddleSingularDualPlural
Firstdhunvīya dhunvīvahi dhunvīmahi
Seconddhunvīthāḥ dhunvīyāthām dhunvīdhvam
Thirddhunvīta dhunvīyātām dhunvīran


PassiveSingularDualPlural
Firstdhūyeya dhūyevahi dhūyemahi
Seconddhūyethāḥ dhūyeyāthām dhūyedhvam
Thirddhūyeta dhūyeyātām dhūyeran


Imperative

ActiveSingularDualPlural
Firstdhunavāni dhunavāva dhunavāma
Seconddhunu dhunutam dhunuta
Thirddhunotu dhunutām dhunvantu


MiddleSingularDualPlural
Firstdhunavai dhunavāvahai dhunavāmahai
Seconddhunuṣva dhunvāthām dhunudhvam
Thirddhunutām dhunvātām dhunvatām


PassiveSingularDualPlural
Firstdhūyai dhūyāvahai dhūyāmahai
Seconddhūyasva dhūyethām dhūyadhvam
Thirddhūyatām dhūyetām dhūyantām


Future

ActiveSingularDualPlural
Firstdhaviṣyāmi dhaviṣyāvaḥ dhaviṣyāmaḥ
Seconddhaviṣyasi dhaviṣyathaḥ dhaviṣyatha
Thirddhaviṣyati dhaviṣyataḥ dhaviṣyanti


MiddleSingularDualPlural
Firstdhaviṣye dhaviṣyāvahe dhaviṣyāmahe
Seconddhaviṣyase dhaviṣyethe dhaviṣyadhve
Thirddhaviṣyate dhaviṣyete dhaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhavitāsmi dhavitāsvaḥ dhavitāsmaḥ
Seconddhavitāsi dhavitāsthaḥ dhavitāstha
Thirddhavitā dhavitārau dhavitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudhāva dudhava dudhuva dudhaviva dudhuma dudhavima
Seconddudhotha dudhavitha dudhuvathuḥ dudhuva
Thirddudhāva dudhuvatuḥ dudhuvuḥ


MiddleSingularDualPlural
Firstdudhuve dudhuvivahe dudhuvahe dudhuvimahe dudhumahe
Seconddudhuṣe dudhuviṣe dudhuvāthe dudhuvidhve dudhudhve
Thirddudhuve dudhuvāte dudhuvire


Benedictive

ActiveSingularDualPlural
Firstdhūyāsam dhūyāsva dhūyāsma
Seconddhūyāḥ dhūyāstam dhūyāsta
Thirddhūyāt dhūyāstām dhūyāsuḥ

Participles

Past Passive Participle
dhūta m. n. dhūtā f.

Past Passive Participle
dhuta m. n. dhutā f.

Past Active Participle
dhutavat m. n. dhutavatī f.

Past Active Participle
dhūtavat m. n. dhūtavatī f.

Present Active Participle
dhunvat m. n. dhunvatī f.

Present Middle Participle
dhunvāna m. n. dhunvānā f.

Present Passive Participle
dhūyamāna m. n. dhūyamānā f.

Future Active Participle
dhaviṣyat m. n. dhaviṣyantī f.

Future Middle Participle
dhaviṣyamāṇa m. n. dhaviṣyamāṇā f.

Future Passive Participle
dhavitavya m. n. dhavitavyā f.

Future Passive Participle
dhavya m. n. dhavyā f.

Future Passive Participle
dhavanīya m. n. dhavanīyā f.

Perfect Active Participle
dudhūvas m. n. dudhūṣī f.

Perfect Middle Participle
dudhvāna m. n. dudhvānā f.

Indeclinable forms

Infinitive
dhavitum

Absolutive
dhūtvā

Absolutive
dhutvā

Absolutive
-dhūya

Absolutive
-dhuya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria