Declension table of ?dudhvāna

Deva

MasculineSingularDualPlural
Nominativedudhvānaḥ dudhvānau dudhvānāḥ
Vocativedudhvāna dudhvānau dudhvānāḥ
Accusativedudhvānam dudhvānau dudhvānān
Instrumentaldudhvānena dudhvānābhyām dudhvānaiḥ dudhvānebhiḥ
Dativedudhvānāya dudhvānābhyām dudhvānebhyaḥ
Ablativedudhvānāt dudhvānābhyām dudhvānebhyaḥ
Genitivedudhvānasya dudhvānayoḥ dudhvānānām
Locativedudhvāne dudhvānayoḥ dudhvāneṣu

Compound dudhvāna -

Adverb -dudhvānam -dudhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria