Declension table of ?dhunvāna

Deva

NeuterSingularDualPlural
Nominativedhunvānam dhunvāne dhunvānāni
Vocativedhunvāna dhunvāne dhunvānāni
Accusativedhunvānam dhunvāne dhunvānāni
Instrumentaldhunvānena dhunvānābhyām dhunvānaiḥ
Dativedhunvānāya dhunvānābhyām dhunvānebhyaḥ
Ablativedhunvānāt dhunvānābhyām dhunvānebhyaḥ
Genitivedhunvānasya dhunvānayoḥ dhunvānānām
Locativedhunvāne dhunvānayoḥ dhunvāneṣu

Compound dhunvāna -

Adverb -dhunvānam -dhunvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria