Declension table of ?dhavitavya

Deva

MasculineSingularDualPlural
Nominativedhavitavyaḥ dhavitavyau dhavitavyāḥ
Vocativedhavitavya dhavitavyau dhavitavyāḥ
Accusativedhavitavyam dhavitavyau dhavitavyān
Instrumentaldhavitavyena dhavitavyābhyām dhavitavyaiḥ dhavitavyebhiḥ
Dativedhavitavyāya dhavitavyābhyām dhavitavyebhyaḥ
Ablativedhavitavyāt dhavitavyābhyām dhavitavyebhyaḥ
Genitivedhavitavyasya dhavitavyayoḥ dhavitavyānām
Locativedhavitavye dhavitavyayoḥ dhavitavyeṣu

Compound dhavitavya -

Adverb -dhavitavyam -dhavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria