Declension table of ?dhavitavyā

Deva

FeminineSingularDualPlural
Nominativedhavitavyā dhavitavye dhavitavyāḥ
Vocativedhavitavye dhavitavye dhavitavyāḥ
Accusativedhavitavyām dhavitavye dhavitavyāḥ
Instrumentaldhavitavyayā dhavitavyābhyām dhavitavyābhiḥ
Dativedhavitavyāyai dhavitavyābhyām dhavitavyābhyaḥ
Ablativedhavitavyāyāḥ dhavitavyābhyām dhavitavyābhyaḥ
Genitivedhavitavyāyāḥ dhavitavyayoḥ dhavitavyānām
Locativedhavitavyāyām dhavitavyayoḥ dhavitavyāsu

Adverb -dhavitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria