Declension table of ?dudhūvas

Deva

MasculineSingularDualPlural
Nominativedudhūvān dudhūvāṃsau dudhūvāṃsaḥ
Vocativedudhūvan dudhūvāṃsau dudhūvāṃsaḥ
Accusativedudhūvāṃsam dudhūvāṃsau dudhūṣaḥ
Instrumentaldudhūṣā dudhūvadbhyām dudhūvadbhiḥ
Dativedudhūṣe dudhūvadbhyām dudhūvadbhyaḥ
Ablativedudhūṣaḥ dudhūvadbhyām dudhūvadbhyaḥ
Genitivedudhūṣaḥ dudhūṣoḥ dudhūṣām
Locativedudhūṣi dudhūṣoḥ dudhūvatsu

Compound dudhūvat -

Adverb -dudhūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria