Declension table of ?dhaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhaviṣyamāṇaḥ dhaviṣyamāṇau dhaviṣyamāṇāḥ
Vocativedhaviṣyamāṇa dhaviṣyamāṇau dhaviṣyamāṇāḥ
Accusativedhaviṣyamāṇam dhaviṣyamāṇau dhaviṣyamāṇān
Instrumentaldhaviṣyamāṇena dhaviṣyamāṇābhyām dhaviṣyamāṇaiḥ dhaviṣyamāṇebhiḥ
Dativedhaviṣyamāṇāya dhaviṣyamāṇābhyām dhaviṣyamāṇebhyaḥ
Ablativedhaviṣyamāṇāt dhaviṣyamāṇābhyām dhaviṣyamāṇebhyaḥ
Genitivedhaviṣyamāṇasya dhaviṣyamāṇayoḥ dhaviṣyamāṇānām
Locativedhaviṣyamāṇe dhaviṣyamāṇayoḥ dhaviṣyamāṇeṣu

Compound dhaviṣyamāṇa -

Adverb -dhaviṣyamāṇam -dhaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria