Declension table of ?dudhūvas

Deva

NeuterSingularDualPlural
Nominativedudhūvat dudhūṣī dudhūvāṃsi
Vocativedudhūvat dudhūṣī dudhūvāṃsi
Accusativedudhūvat dudhūṣī dudhūvāṃsi
Instrumentaldudhūṣā dudhūvadbhyām dudhūvadbhiḥ
Dativedudhūṣe dudhūvadbhyām dudhūvadbhyaḥ
Ablativedudhūṣaḥ dudhūvadbhyām dudhūvadbhyaḥ
Genitivedudhūṣaḥ dudhūṣoḥ dudhūṣām
Locativedudhūṣi dudhūṣoḥ dudhūvatsu

Compound dudhūvat -

Adverb -dudhūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria