Declension table of ?dhavya

Deva

MasculineSingularDualPlural
Nominativedhavyaḥ dhavyau dhavyāḥ
Vocativedhavya dhavyau dhavyāḥ
Accusativedhavyam dhavyau dhavyān
Instrumentaldhavyena dhavyābhyām dhavyaiḥ dhavyebhiḥ
Dativedhavyāya dhavyābhyām dhavyebhyaḥ
Ablativedhavyāt dhavyābhyām dhavyebhyaḥ
Genitivedhavyasya dhavyayoḥ dhavyānām
Locativedhavye dhavyayoḥ dhavyeṣu

Compound dhavya -

Adverb -dhavyam -dhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria