Declension table of ?dhūyamāna

Deva

NeuterSingularDualPlural
Nominativedhūyamānam dhūyamāne dhūyamānāni
Vocativedhūyamāna dhūyamāne dhūyamānāni
Accusativedhūyamānam dhūyamāne dhūyamānāni
Instrumentaldhūyamānena dhūyamānābhyām dhūyamānaiḥ
Dativedhūyamānāya dhūyamānābhyām dhūyamānebhyaḥ
Ablativedhūyamānāt dhūyamānābhyām dhūyamānebhyaḥ
Genitivedhūyamānasya dhūyamānayoḥ dhūyamānānām
Locativedhūyamāne dhūyamānayoḥ dhūyamāneṣu

Compound dhūyamāna -

Adverb -dhūyamānam -dhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria