Declension table of ?dhavya

Deva

NeuterSingularDualPlural
Nominativedhavyam dhavye dhavyāni
Vocativedhavya dhavye dhavyāni
Accusativedhavyam dhavye dhavyāni
Instrumentaldhavyena dhavyābhyām dhavyaiḥ
Dativedhavyāya dhavyābhyām dhavyebhyaḥ
Ablativedhavyāt dhavyābhyām dhavyebhyaḥ
Genitivedhavyasya dhavyayoḥ dhavyānām
Locativedhavye dhavyayoḥ dhavyeṣu

Compound dhavya -

Adverb -dhavyam -dhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria