Declension table of ?dhunvat

Deva

MasculineSingularDualPlural
Nominativedhunvan dhunvantau dhunvantaḥ
Vocativedhunvan dhunvantau dhunvantaḥ
Accusativedhunvantam dhunvantau dhunvataḥ
Instrumentaldhunvatā dhunvadbhyām dhunvadbhiḥ
Dativedhunvate dhunvadbhyām dhunvadbhyaḥ
Ablativedhunvataḥ dhunvadbhyām dhunvadbhyaḥ
Genitivedhunvataḥ dhunvatoḥ dhunvatām
Locativedhunvati dhunvatoḥ dhunvatsu

Compound dhunvat -

Adverb -dhunvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria