Declension table of ?dudhvāna

Deva

NeuterSingularDualPlural
Nominativedudhvānam dudhvāne dudhvānāni
Vocativedudhvāna dudhvāne dudhvānāni
Accusativedudhvānam dudhvāne dudhvānāni
Instrumentaldudhvānena dudhvānābhyām dudhvānaiḥ
Dativedudhvānāya dudhvānābhyām dudhvānebhyaḥ
Ablativedudhvānāt dudhvānābhyām dudhvānebhyaḥ
Genitivedudhvānasya dudhvānayoḥ dudhvānānām
Locativedudhvāne dudhvānayoḥ dudhvāneṣu

Compound dudhvāna -

Adverb -dudhvānam -dudhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria