Declension table of ?dhutavat

Deva

NeuterSingularDualPlural
Nominativedhutavat dhutavantī dhutavatī dhutavanti
Vocativedhutavat dhutavantī dhutavatī dhutavanti
Accusativedhutavat dhutavantī dhutavatī dhutavanti
Instrumentaldhutavatā dhutavadbhyām dhutavadbhiḥ
Dativedhutavate dhutavadbhyām dhutavadbhyaḥ
Ablativedhutavataḥ dhutavadbhyām dhutavadbhyaḥ
Genitivedhutavataḥ dhutavatoḥ dhutavatām
Locativedhutavati dhutavatoḥ dhutavatsu

Adverb -dhutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria