Declension table of ?dhunvat

Deva

NeuterSingularDualPlural
Nominativedhunvat dhunvantī dhunvatī dhunvanti
Vocativedhunvat dhunvantī dhunvatī dhunvanti
Accusativedhunvat dhunvantī dhunvatī dhunvanti
Instrumentaldhunvatā dhunvadbhyām dhunvadbhiḥ
Dativedhunvate dhunvadbhyām dhunvadbhyaḥ
Ablativedhunvataḥ dhunvadbhyām dhunvadbhyaḥ
Genitivedhunvataḥ dhunvatoḥ dhunvatām
Locativedhunvati dhunvatoḥ dhunvatsu

Adverb -dhunvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria