Declension table of ?dhūtavat

Deva

MasculineSingularDualPlural
Nominativedhūtavān dhūtavantau dhūtavantaḥ
Vocativedhūtavan dhūtavantau dhūtavantaḥ
Accusativedhūtavantam dhūtavantau dhūtavataḥ
Instrumentaldhūtavatā dhūtavadbhyām dhūtavadbhiḥ
Dativedhūtavate dhūtavadbhyām dhūtavadbhyaḥ
Ablativedhūtavataḥ dhūtavadbhyām dhūtavadbhyaḥ
Genitivedhūtavataḥ dhūtavatoḥ dhūtavatām
Locativedhūtavati dhūtavatoḥ dhūtavatsu

Compound dhūtavat -

Adverb -dhūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria