Declension table of dhūtā

Deva

FeminineSingularDualPlural
Nominativedhūtā dhūte dhūtāḥ
Vocativedhūte dhūte dhūtāḥ
Accusativedhūtām dhūte dhūtāḥ
Instrumentaldhūtayā dhūtābhyām dhūtābhiḥ
Dativedhūtāyai dhūtābhyām dhūtābhyaḥ
Ablativedhūtāyāḥ dhūtābhyām dhūtābhyaḥ
Genitivedhūtāyāḥ dhūtayoḥ dhūtānām
Locativedhūtāyām dhūtayoḥ dhūtāsu

Adverb -dhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria