Declension table of ?dhūyamāna

Deva

MasculineSingularDualPlural
Nominativedhūyamānaḥ dhūyamānau dhūyamānāḥ
Vocativedhūyamāna dhūyamānau dhūyamānāḥ
Accusativedhūyamānam dhūyamānau dhūyamānān
Instrumentaldhūyamānena dhūyamānābhyām dhūyamānaiḥ dhūyamānebhiḥ
Dativedhūyamānāya dhūyamānābhyām dhūyamānebhyaḥ
Ablativedhūyamānāt dhūyamānābhyām dhūyamānebhyaḥ
Genitivedhūyamānasya dhūyamānayoḥ dhūyamānānām
Locativedhūyamāne dhūyamānayoḥ dhūyamāneṣu

Compound dhūyamāna -

Adverb -dhūyamānam -dhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria