Declension table of ?dhunvatī

Deva

FeminineSingularDualPlural
Nominativedhunvatī dhunvatyau dhunvatyaḥ
Vocativedhunvati dhunvatyau dhunvatyaḥ
Accusativedhunvatīm dhunvatyau dhunvatīḥ
Instrumentaldhunvatyā dhunvatībhyām dhunvatībhiḥ
Dativedhunvatyai dhunvatībhyām dhunvatībhyaḥ
Ablativedhunvatyāḥ dhunvatībhyām dhunvatībhyaḥ
Genitivedhunvatyāḥ dhunvatyoḥ dhunvatīnām
Locativedhunvatyām dhunvatyoḥ dhunvatīṣu

Compound dhunvati - dhunvatī -

Adverb -dhunvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria