Declension table of ?dudhūṣī

Deva

FeminineSingularDualPlural
Nominativedudhūṣī dudhūṣyau dudhūṣyaḥ
Vocativedudhūṣi dudhūṣyau dudhūṣyaḥ
Accusativedudhūṣīm dudhūṣyau dudhūṣīḥ
Instrumentaldudhūṣyā dudhūṣībhyām dudhūṣībhiḥ
Dativedudhūṣyai dudhūṣībhyām dudhūṣībhyaḥ
Ablativedudhūṣyāḥ dudhūṣībhyām dudhūṣībhyaḥ
Genitivedudhūṣyāḥ dudhūṣyoḥ dudhūṣīṇām
Locativedudhūṣyām dudhūṣyoḥ dudhūṣīṣu

Compound dudhūṣi - dudhūṣī -

Adverb -dudhūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria