Declension table of ?dhūtavat

Deva

NeuterSingularDualPlural
Nominativedhūtavat dhūtavantī dhūtavatī dhūtavanti
Vocativedhūtavat dhūtavantī dhūtavatī dhūtavanti
Accusativedhūtavat dhūtavantī dhūtavatī dhūtavanti
Instrumentaldhūtavatā dhūtavadbhyām dhūtavadbhiḥ
Dativedhūtavate dhūtavadbhyām dhūtavadbhyaḥ
Ablativedhūtavataḥ dhūtavadbhyām dhūtavadbhyaḥ
Genitivedhūtavataḥ dhūtavatoḥ dhūtavatām
Locativedhūtavati dhūtavatoḥ dhūtavatsu

Adverb -dhūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria