Declension table of ?dhutavat

Deva

MasculineSingularDualPlural
Nominativedhutavān dhutavantau dhutavantaḥ
Vocativedhutavan dhutavantau dhutavantaḥ
Accusativedhutavantam dhutavantau dhutavataḥ
Instrumentaldhutavatā dhutavadbhyām dhutavadbhiḥ
Dativedhutavate dhutavadbhyām dhutavadbhyaḥ
Ablativedhutavataḥ dhutavadbhyām dhutavadbhyaḥ
Genitivedhutavataḥ dhutavatoḥ dhutavatām
Locativedhutavati dhutavatoḥ dhutavatsu

Compound dhutavat -

Adverb -dhutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria