Conjugation tables of dā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāmi dāvaḥ dāmaḥ
Seconddāsi dāthaḥ dātha
Thirddāti dātaḥ dānti


PassiveSingularDualPlural
Firstdīye dīyāvahe dīyāmahe
Seconddīyase dīyethe dīyadhve
Thirddīyate dīyete dīyante


Imperfect

ActiveSingularDualPlural
Firstadām adāva adāma
Secondadāḥ adātam adāta
Thirdadāt adātām aduḥ adān


PassiveSingularDualPlural
Firstadīye adīyāvahi adīyāmahi
Secondadīyathāḥ adīyethām adīyadhvam
Thirdadīyata adīyetām adīyanta


Optative

ActiveSingularDualPlural
Firstdāyām dāyāva dāyāma
Seconddāyāḥ dāyātam dāyāta
Thirddāyāt dāyātām dāyuḥ


PassiveSingularDualPlural
Firstdīyeya dīyevahi dīyemahi
Seconddīyethāḥ dīyeyāthām dīyedhvam
Thirddīyeta dīyeyātām dīyeran


Imperative

ActiveSingularDualPlural
Firstdāni dāva dāma
Seconddāhi dātam dāta
Thirddātu dātām dāntu


PassiveSingularDualPlural
Firstdīyai dīyāvahai dīyāmahai
Seconddīyasva dīyethām dīyadhvam
Thirddīyatām dīyetām dīyantām


Future

ActiveSingularDualPlural
Firstdāsyāmi dāsyāvaḥ dāsyāmaḥ
Seconddāsyasi dāsyathaḥ dāsyatha
Thirddāsyati dāsyataḥ dāsyanti


MiddleSingularDualPlural
Firstdāsye dāsyāvahe dāsyāmahe
Seconddāsyase dāsyethe dāsyadhve
Thirddāsyate dāsyete dāsyante


Conditional

ActiveSingularDualPlural
Firstadāsyam adāsyāva adāsyāma
Secondadāsyaḥ adāsyatam adāsyata
Thirdadāsyat adāsyatām adāsyan


MiddleSingularDualPlural
Firstadāsye adāsyāvahi adāsyāmahi
Secondadāsyathāḥ adāsyethām adāsyadhvam
Thirdadāsyata adāsyetām adāsyanta


Periphrastic Future

ActiveSingularDualPlural
Firstdātāsmi dātāsvaḥ dātāsmaḥ
Seconddātāsi dātāsthaḥ dātāstha
Thirddātā dātārau dātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadau dadiva dadima
Seconddaditha dadātha dadathuḥ dada
Thirddadau dadatuḥ daduḥ


MiddleSingularDualPlural
Firstdade dadivahe dadimahe
Seconddadiṣe dadāthe dadidhve
Thirddade dadāte dadire


Aorist

ActiveSingularDualPlural
Firstadāsam adām adāsva adāva adāsma adāma
Secondadāsīḥ adāḥ adāstam adātam adāsta adāta
Thirdadāsīt adāt adāstām adātām aduḥ adāsuḥ


MiddleSingularDualPlural
Firstadiṣi adiṣvahi adiṣmahi
Secondadithāḥ adiṣāthām adiḍhvam
Thirdadita adiṣātām adiṣata


PassiveSingularDualPlural
First
Second
Thirdadāyi


Injunctive

ActiveSingularDualPlural
Firstdāsam dāsva dāsma
Seconddāsīḥ dāstam dāsta
Thirddāsīt dāstām dāsuḥ


MiddleSingularDualPlural
Firstdiṣi diṣvahi diṣmahi
Seconddithāḥ diṣāthām diḍhvam
Thirddita diṣātām diṣata


Benedictive

ActiveSingularDualPlural
Firstdeyāsam deyāsva deyāsma
Seconddeyāḥ deyāstam deyāsta
Thirddeyāt deyāstām deyāsuḥ


MiddleSingularDualPlural
Firstdāsīya dāsīvahi dāsīmahi
Seconddāsīṣṭhāḥ dāsīyāsthām dāsīḍhvam
Thirddāsīṣṭa dāsīyāstām dāsīran

Participles

Past Passive Participle
datta m. n. dattā f.

Past Active Participle
dattavat m. n. dattavatī f.

Present Active Participle
dāt m. n. dātī f.

Present Passive Participle
dīyamāna m. n. dīyamānā f.

Future Active Participle
dāsyat m. n. dāsyantī f.

Future Middle Participle
dāsyamāna m. n. dāsyamānā f.

Future Passive Participle
dātavya m. n. dātavyā f.

Future Passive Participle
deya m. n. deyā f.

Future Passive Participle
dānīya m. n. dānīyā f.

Perfect Active Participle
dadivas m. n. daduṣī f.

Perfect Middle Participle
dadāna m. n. dadānā f.

Indeclinable forms

Infinitive
dātum

Absolutive
dattvā

Absolutive
-dāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdāpayāmi dāpayāvaḥ dāpayāmaḥ
Seconddāpayasi dāpayathaḥ dāpayatha
Thirddāpayati dāpayataḥ dāpayanti


MiddleSingularDualPlural
Firstdāpaye dāpayāvahe dāpayāmahe
Seconddāpayase dāpayethe dāpayadhve
Thirddāpayate dāpayete dāpayante


PassiveSingularDualPlural
Firstdāpye dāpyāvahe dāpyāmahe
Seconddāpyase dāpyethe dāpyadhve
Thirddāpyate dāpyete dāpyante


Imperfect

ActiveSingularDualPlural
Firstadāpayam adāpayāva adāpayāma
Secondadāpayaḥ adāpayatam adāpayata
Thirdadāpayat adāpayatām adāpayan


MiddleSingularDualPlural
Firstadāpaye adāpayāvahi adāpayāmahi
Secondadāpayathāḥ adāpayethām adāpayadhvam
Thirdadāpayata adāpayetām adāpayanta


PassiveSingularDualPlural
Firstadāpye adāpyāvahi adāpyāmahi
Secondadāpyathāḥ adāpyethām adāpyadhvam
Thirdadāpyata adāpyetām adāpyanta


Optative

ActiveSingularDualPlural
Firstdāpayeyam dāpayeva dāpayema
Seconddāpayeḥ dāpayetam dāpayeta
Thirddāpayet dāpayetām dāpayeyuḥ


MiddleSingularDualPlural
Firstdāpayeya dāpayevahi dāpayemahi
Seconddāpayethāḥ dāpayeyāthām dāpayedhvam
Thirddāpayeta dāpayeyātām dāpayeran


PassiveSingularDualPlural
Firstdāpyeya dāpyevahi dāpyemahi
Seconddāpyethāḥ dāpyeyāthām dāpyedhvam
Thirddāpyeta dāpyeyātām dāpyeran


Imperative

ActiveSingularDualPlural
Firstdāpayāni dāpayāva dāpayāma
Seconddāpaya dāpayatam dāpayata
Thirddāpayatu dāpayatām dāpayantu


MiddleSingularDualPlural
Firstdāpayai dāpayāvahai dāpayāmahai
Seconddāpayasva dāpayethām dāpayadhvam
Thirddāpayatām dāpayetām dāpayantām


PassiveSingularDualPlural
Firstdāpyai dāpyāvahai dāpyāmahai
Seconddāpyasva dāpyethām dāpyadhvam
Thirddāpyatām dāpyetām dāpyantām


Future

ActiveSingularDualPlural
Firstdāpayiṣyāmi dāpayiṣyāvaḥ dāpayiṣyāmaḥ
Seconddāpayiṣyasi dāpayiṣyathaḥ dāpayiṣyatha
Thirddāpayiṣyati dāpayiṣyataḥ dāpayiṣyanti


MiddleSingularDualPlural
Firstdāpayiṣye dāpayiṣyāvahe dāpayiṣyāmahe
Seconddāpayiṣyase dāpayiṣyethe dāpayiṣyadhve
Thirddāpayiṣyate dāpayiṣyete dāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāpayitāsmi dāpayitāsvaḥ dāpayitāsmaḥ
Seconddāpayitāsi dāpayitāsthaḥ dāpayitāstha
Thirddāpayitā dāpayitārau dāpayitāraḥ


Aorist

ActiveSingularDualPlural
Firstadīdapam adīdapāva adīdapāma
Secondadīdapaḥ adīdapatam adīdapata
Thirdadīdapat adīdapatām adīdapan


MiddleSingularDualPlural
Firstadīdape adīdapāvahi adīdapāmahi
Secondadīdapathāḥ adīdapethām adīdapadhvam
Thirdadīdapata adīdapetām adīdapanta

Participles

Past Passive Participle
dāpita m. n. dāpitā f.

Past Active Participle
dāpitavat m. n. dāpitavatī f.

Present Active Participle
dāpayat m. n. dāpayantī f.

Present Middle Participle
dāpayamāna m. n. dāpayamānā f.

Present Passive Participle
dāpyamāna m. n. dāpyamānā f.

Future Active Participle
dāpayiṣyat m. n. dāpayiṣyantī f.

Future Middle Participle
dāpayiṣyamāṇa m. n. dāpayiṣyamāṇā f.

Future Passive Participle
dāpya m. n. dāpyā f.

Future Passive Participle
dāpanīya m. n. dāpanīyā f.

Future Passive Participle
dāpayitavya m. n. dāpayitavyā f.

Indeclinable forms

Infinitive
dāpayitum

Absolutive
dāpayitvā

Absolutive
-dāpya

Periphrastic Perfect
dāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstditsāmi ditsāvaḥ ditsāmaḥ
Secondditsasi ditsathaḥ ditsatha
Thirdditsati ditsataḥ ditsanti


PassiveSingularDualPlural
Firstditsye ditsyāvahe ditsyāmahe
Secondditsyase ditsyethe ditsyadhve
Thirdditsyate ditsyete ditsyante


Imperfect

ActiveSingularDualPlural
Firstaditsam aditsāva aditsāma
Secondaditsaḥ aditsatam aditsata
Thirdaditsat aditsatām aditsan


PassiveSingularDualPlural
Firstaditsye aditsyāvahi aditsyāmahi
Secondaditsyathāḥ aditsyethām aditsyadhvam
Thirdaditsyata aditsyetām aditsyanta


Optative

ActiveSingularDualPlural
Firstditseyam ditseva ditsema
Secondditseḥ ditsetam ditseta
Thirdditset ditsetām ditseyuḥ


PassiveSingularDualPlural
Firstditsyeya ditsyevahi ditsyemahi
Secondditsyethāḥ ditsyeyāthām ditsyedhvam
Thirdditsyeta ditsyeyātām ditsyeran


Imperative

ActiveSingularDualPlural
Firstditsāni ditsāva ditsāma
Secondditsa ditsatam ditsata
Thirdditsatu ditsatām ditsantu


PassiveSingularDualPlural
Firstditsyai ditsyāvahai ditsyāmahai
Secondditsyasva ditsyethām ditsyadhvam
Thirdditsyatām ditsyetām ditsyantām


Future

ActiveSingularDualPlural
Firstditsyāmi ditsyāvaḥ ditsyāmaḥ
Secondditsyasi ditsyathaḥ ditsyatha
Thirdditsyati ditsyataḥ ditsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstditsitāsmi ditsitāsvaḥ ditsitāsmaḥ
Secondditsitāsi ditsitāsthaḥ ditsitāstha
Thirdditsitā ditsitārau ditsitāraḥ


Perfect

ActiveSingularDualPlural
Firstdiditsa diditsiva diditsima
Seconddiditsitha diditsathuḥ diditsa
Thirddiditsa diditsatuḥ diditsuḥ

Participles

Past Passive Participle
ditsita m. n. ditsitā f.

Past Active Participle
ditsitavat m. n. ditsitavatī f.

Present Active Participle
ditsat m. n. ditsantī f.

Present Passive Participle
ditsyamāna m. n. ditsyamānā f.

Future Active Participle
ditsyat m. n. ditsyantī f.

Future Passive Participle
ditsanīya m. n. ditsanīyā f.

Future Passive Participle
ditsya m. n. ditsyā f.

Future Passive Participle
ditsitavya m. n. ditsitavyā f.

Perfect Active Participle
diditsvas m. n. diditsuṣī f.

Indeclinable forms

Infinitive
ditsitum

Absolutive
ditsitvā

Absolutive
-ditsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria