Declension table of ?ditsitavat

Deva

NeuterSingularDualPlural
Nominativeditsitavat ditsitavantī ditsitavatī ditsitavanti
Vocativeditsitavat ditsitavantī ditsitavatī ditsitavanti
Accusativeditsitavat ditsitavantī ditsitavatī ditsitavanti
Instrumentalditsitavatā ditsitavadbhyām ditsitavadbhiḥ
Dativeditsitavate ditsitavadbhyām ditsitavadbhyaḥ
Ablativeditsitavataḥ ditsitavadbhyām ditsitavadbhyaḥ
Genitiveditsitavataḥ ditsitavatoḥ ditsitavatām
Locativeditsitavati ditsitavatoḥ ditsitavatsu

Adverb -ditsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria