Declension table of ?dāpyamāna

Deva

NeuterSingularDualPlural
Nominativedāpyamānam dāpyamāne dāpyamānāni
Vocativedāpyamāna dāpyamāne dāpyamānāni
Accusativedāpyamānam dāpyamāne dāpyamānāni
Instrumentaldāpyamānena dāpyamānābhyām dāpyamānaiḥ
Dativedāpyamānāya dāpyamānābhyām dāpyamānebhyaḥ
Ablativedāpyamānāt dāpyamānābhyām dāpyamānebhyaḥ
Genitivedāpyamānasya dāpyamānayoḥ dāpyamānānām
Locativedāpyamāne dāpyamānayoḥ dāpyamāneṣu

Compound dāpyamāna -

Adverb -dāpyamānam -dāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria