Declension table of ?ditsat

Deva

NeuterSingularDualPlural
Nominativeditsat ditsantī ditsatī ditsanti
Vocativeditsat ditsantī ditsatī ditsanti
Accusativeditsat ditsantī ditsatī ditsanti
Instrumentalditsatā ditsadbhyām ditsadbhiḥ
Dativeditsate ditsadbhyām ditsadbhyaḥ
Ablativeditsataḥ ditsadbhyām ditsadbhyaḥ
Genitiveditsataḥ ditsatoḥ ditsatām
Locativeditsati ditsatoḥ ditsatsu

Adverb -ditsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria