Declension table of ?dāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativedāpayiṣyan dāpayiṣyantau dāpayiṣyantaḥ
Vocativedāpayiṣyan dāpayiṣyantau dāpayiṣyantaḥ
Accusativedāpayiṣyantam dāpayiṣyantau dāpayiṣyataḥ
Instrumentaldāpayiṣyatā dāpayiṣyadbhyām dāpayiṣyadbhiḥ
Dativedāpayiṣyate dāpayiṣyadbhyām dāpayiṣyadbhyaḥ
Ablativedāpayiṣyataḥ dāpayiṣyadbhyām dāpayiṣyadbhyaḥ
Genitivedāpayiṣyataḥ dāpayiṣyatoḥ dāpayiṣyatām
Locativedāpayiṣyati dāpayiṣyatoḥ dāpayiṣyatsu

Compound dāpayiṣyat -

Adverb -dāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria