Declension table of ?ditsitā

Deva

FeminineSingularDualPlural
Nominativeditsitā ditsite ditsitāḥ
Vocativeditsite ditsite ditsitāḥ
Accusativeditsitām ditsite ditsitāḥ
Instrumentalditsitayā ditsitābhyām ditsitābhiḥ
Dativeditsitāyai ditsitābhyām ditsitābhyaḥ
Ablativeditsitāyāḥ ditsitābhyām ditsitābhyaḥ
Genitiveditsitāyāḥ ditsitayoḥ ditsitānām
Locativeditsitāyām ditsitayoḥ ditsitāsu

Adverb -ditsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria