Declension table of ?ditsyamāna

Deva

NeuterSingularDualPlural
Nominativeditsyamānam ditsyamāne ditsyamānāni
Vocativeditsyamāna ditsyamāne ditsyamānāni
Accusativeditsyamānam ditsyamāne ditsyamānāni
Instrumentalditsyamānena ditsyamānābhyām ditsyamānaiḥ
Dativeditsyamānāya ditsyamānābhyām ditsyamānebhyaḥ
Ablativeditsyamānāt ditsyamānābhyām ditsyamānebhyaḥ
Genitiveditsyamānasya ditsyamānayoḥ ditsyamānānām
Locativeditsyamāne ditsyamānayoḥ ditsyamāneṣu

Compound ditsyamāna -

Adverb -ditsyamānam -ditsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria