Declension table of dātavya

Deva

NeuterSingularDualPlural
Nominativedātavyam dātavye dātavyāni
Vocativedātavya dātavye dātavyāni
Accusativedātavyam dātavye dātavyāni
Instrumentaldātavyena dātavyābhyām dātavyaiḥ
Dativedātavyāya dātavyābhyām dātavyebhyaḥ
Ablativedātavyāt dātavyābhyām dātavyebhyaḥ
Genitivedātavyasya dātavyayoḥ dātavyānām
Locativedātavye dātavyayoḥ dātavyeṣu

Compound dātavya -

Adverb -dātavyam -dātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria