Declension table of ?dāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāpayiṣyamāṇā dāpayiṣyamāṇe dāpayiṣyamāṇāḥ
Vocativedāpayiṣyamāṇe dāpayiṣyamāṇe dāpayiṣyamāṇāḥ
Accusativedāpayiṣyamāṇām dāpayiṣyamāṇe dāpayiṣyamāṇāḥ
Instrumentaldāpayiṣyamāṇayā dāpayiṣyamāṇābhyām dāpayiṣyamāṇābhiḥ
Dativedāpayiṣyamāṇāyai dāpayiṣyamāṇābhyām dāpayiṣyamāṇābhyaḥ
Ablativedāpayiṣyamāṇāyāḥ dāpayiṣyamāṇābhyām dāpayiṣyamāṇābhyaḥ
Genitivedāpayiṣyamāṇāyāḥ dāpayiṣyamāṇayoḥ dāpayiṣyamāṇānām
Locativedāpayiṣyamāṇāyām dāpayiṣyamāṇayoḥ dāpayiṣyamāṇāsu

Adverb -dāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria