Declension table of ?dadānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dadānam | dadāne | dadānāni |
Vocative | dadāna | dadāne | dadānāni |
Accusative | dadānam | dadāne | dadānāni |
Instrumental | dadānena | dadānābhyām | dadānaiḥ |
Dative | dadānāya | dadānābhyām | dadānebhyaḥ |
Ablative | dadānāt | dadānābhyām | dadānebhyaḥ |
Genitive | dadānasya | dadānayoḥ | dadānānām |
Locative | dadāne | dadānayoḥ | dadāneṣu |