Declension table of ?dāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativedāpayiṣyat dāpayiṣyantī dāpayiṣyatī dāpayiṣyanti
Vocativedāpayiṣyat dāpayiṣyantī dāpayiṣyatī dāpayiṣyanti
Accusativedāpayiṣyat dāpayiṣyantī dāpayiṣyatī dāpayiṣyanti
Instrumentaldāpayiṣyatā dāpayiṣyadbhyām dāpayiṣyadbhiḥ
Dativedāpayiṣyate dāpayiṣyadbhyām dāpayiṣyadbhyaḥ
Ablativedāpayiṣyataḥ dāpayiṣyadbhyām dāpayiṣyadbhyaḥ
Genitivedāpayiṣyataḥ dāpayiṣyatoḥ dāpayiṣyatām
Locativedāpayiṣyati dāpayiṣyatoḥ dāpayiṣyatsu

Adverb -dāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria