Declension table of ?dāpayantī

Deva

FeminineSingularDualPlural
Nominativedāpayantī dāpayantyau dāpayantyaḥ
Vocativedāpayanti dāpayantyau dāpayantyaḥ
Accusativedāpayantīm dāpayantyau dāpayantīḥ
Instrumentaldāpayantyā dāpayantībhyām dāpayantībhiḥ
Dativedāpayantyai dāpayantībhyām dāpayantībhyaḥ
Ablativedāpayantyāḥ dāpayantībhyām dāpayantībhyaḥ
Genitivedāpayantyāḥ dāpayantyoḥ dāpayantīnām
Locativedāpayantyām dāpayantyoḥ dāpayantīṣu

Compound dāpayanti - dāpayantī -

Adverb -dāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria