Declension table of ?dīyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīyamānaḥ | dīyamānau | dīyamānāḥ |
Vocative | dīyamāna | dīyamānau | dīyamānāḥ |
Accusative | dīyamānam | dīyamānau | dīyamānān |
Instrumental | dīyamānena | dīyamānābhyām | dīyamānaiḥ dīyamānebhiḥ |
Dative | dīyamānāya | dīyamānābhyām | dīyamānebhyaḥ |
Ablative | dīyamānāt | dīyamānābhyām | dīyamānebhyaḥ |
Genitive | dīyamānasya | dīyamānayoḥ | dīyamānānām |
Locative | dīyamāne | dīyamānayoḥ | dīyamāneṣu |