Declension table of ?dāpayat

Deva

MasculineSingularDualPlural
Nominativedāpayan dāpayantau dāpayantaḥ
Vocativedāpayan dāpayantau dāpayantaḥ
Accusativedāpayantam dāpayantau dāpayataḥ
Instrumentaldāpayatā dāpayadbhyām dāpayadbhiḥ
Dativedāpayate dāpayadbhyām dāpayadbhyaḥ
Ablativedāpayataḥ dāpayadbhyām dāpayadbhyaḥ
Genitivedāpayataḥ dāpayatoḥ dāpayatām
Locativedāpayati dāpayatoḥ dāpayatsu

Compound dāpayat -

Adverb -dāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria