Declension table of ?dāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāpayiṣyantī dāpayiṣyantyau dāpayiṣyantyaḥ
Vocativedāpayiṣyanti dāpayiṣyantyau dāpayiṣyantyaḥ
Accusativedāpayiṣyantīm dāpayiṣyantyau dāpayiṣyantīḥ
Instrumentaldāpayiṣyantyā dāpayiṣyantībhyām dāpayiṣyantībhiḥ
Dativedāpayiṣyantyai dāpayiṣyantībhyām dāpayiṣyantībhyaḥ
Ablativedāpayiṣyantyāḥ dāpayiṣyantībhyām dāpayiṣyantībhyaḥ
Genitivedāpayiṣyantyāḥ dāpayiṣyantyoḥ dāpayiṣyantīnām
Locativedāpayiṣyantyām dāpayiṣyantyoḥ dāpayiṣyantīṣu

Compound dāpayiṣyanti - dāpayiṣyantī -

Adverb -dāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria