Declension table of ?dāpitavatī

Deva

FeminineSingularDualPlural
Nominativedāpitavatī dāpitavatyau dāpitavatyaḥ
Vocativedāpitavati dāpitavatyau dāpitavatyaḥ
Accusativedāpitavatīm dāpitavatyau dāpitavatīḥ
Instrumentaldāpitavatyā dāpitavatībhyām dāpitavatībhiḥ
Dativedāpitavatyai dāpitavatībhyām dāpitavatībhyaḥ
Ablativedāpitavatyāḥ dāpitavatībhyām dāpitavatībhyaḥ
Genitivedāpitavatyāḥ dāpitavatyoḥ dāpitavatīnām
Locativedāpitavatyām dāpitavatyoḥ dāpitavatīṣu

Compound dāpitavati - dāpitavatī -

Adverb -dāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria